首页 内容 正文

护法法师:静坐与喜悦之路 经文念诵

南传人物2024-08-21 13:30
简介◎经文念诵NAMAMI BUDDHAM GUNASAGARATAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA礼拜佛陀,因为觉者功德如海。散播慈..

◎经文念诵

NAMAMI BUDDHAM GUNASAGARATAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

礼拜佛陀,因为觉者功德如海。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。

NAMAMI DHAMMAM SUGATENA DESITAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

礼拜法,善逝的佛陀教导的真理。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭味的。一切众生都走向死亡之路,我也包括在内。

NAMAM SANGHAM MUNIRAJA SAVAKAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

礼敬僧团,他们是静默国王(佛陀)的弟子。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。

简单地说,就是我们礼拜佛、法、僧,每次静坐之前诵唱,其中包括了慈悲心、无常的观照、肉体的观照…等等。

更新于:26天前

评论问答